- चक्रम् _cakram
- चक्रम् [क्रियते अनेन, कृ घञर्थे< क नि˚ द्वित्वम् Tv.]1 The wheel of a carriage; चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च H.1.173.-2 A potter's wheel.-3 A sharp circular missile, weapon, a disc (especially applied to the weapon of Viṣṇu).-4 An oil-mill; दशसूनासमं चक्रं दशचक्रसमो ध्वजः Mb.13.125.9.-5 A circle, ring; कलाप- चक्रेषु निवेशिताननम् Ṛs.2.14.-6 A troop, multitude, collection, Śi.2.17.-7 A realm, sovereignty; स्वस्थं स्वचक्रं परचक्रमुक्तम् Bu. Ch.2.15; cf. चक्रं सैन्यथाङ्गयोः । राष्ट्रे दम्भान्तरे ... । Medinī.-8 A province, district, a group of villages.-9 A form of military array in a circle.-1 A circle or depression of the body.-11 A cycle, cycle of years.-12 The horizon; यावदावर्तते चक्रं तावती मे वसुन्धरा Rām.2.1.36.-13 An army, a host.-14 Section of a book.-15 A whirlpool.-16 The winding of a river.-17 An astronomical circle; राशि˚ the zodiac.-18 Circular flight (of birds &c.).-19 A particular constellation in the form of a hexagon.-2 Range, department in general.-21 The convolutions or spiral marks of the शालिग्राम.-22 A crooked or fraudulent con- trivance.-क्रः 1 The ruddy goose (also called चक्रवाक); पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे Viś. Guṇā.274.-2 A multitude, troop, group.-Comp. -अङ्गः 1 a gander having a curved neck.-2 a carriage. +-3 the ruddy goose (चक्रवाक); चक्राङ्गान् स च नित्यं वै सर्वतो वनगोच- रान् Mb.12.268.36. (-ङ्गी) a goose. (-ङ्गम्) a parasol.-अटः 1 a juggler, snake-catcher.-2 a rogue, knave, cheat.-3 a particular coin, a dināra.-अधिवासिन् m. the orange tree.-अरः, (-रम्) the spoke of a wheel; चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः । Svapna.1.4.-अश्मन् n. a machine to hurl stones at a distance; अयःकणपचक्राश्म- भुशुण्ड्युद्यतबाहवः Mb.1.227.25.-आकार, -आकृति a. circular, round.-आयुधः an epithet of Viṣṇu.-आवर्तः whirling or rotatory motion.-आह्वः, -आह्वयः the ruddy goose;-ईश्वरः 1 'lord of the discus', N. of Viṣṇu.-2 the officer in charge of a district.-ईश्वरी N. of the Jaina goddess of learning.-उपजीविन् m. an oil-man.-कारकम् 1 a nail.-2 a kind of perfume.-गजः the plant Cassia Tora.-गण्डुः a round pillow.-गतिः f. rotation, revolution.-गुच्छः the Aśoka tree.-ग्रहणम्, -णी f. a rampart, an en- trenchment.-चक्रम् A flock of चक्रवाक birds; अस्ताद्रिपद्मा- करचक्रचक्रे तत्कालविज्ञातपतङ्गपाते । सद्यो दिदीपे विरहानलः ...... । Rām. Ch.6.19.-चर a. moving in a circle; (-रः) a juggler.-चारिन् m. a chariot.-चूडामणिः a round jewel in a coronet or diadem.-जीवकः, -जीविन् m. a potter.-तीर्थम् N. of a holy place.-तुण्डः a kind of fish; रोहितांश्चक्रतुण्डांश्च नलमीनांश्च राघव Rām.3.73.14.-दंष्ट्रः a hog.-घनः a thunder cloud.-धर a.1 bearing or having a wheel.-2 carrying a discus.-3 driving in a carriage.(-रः) 1 an epithet of Viṣṇu; चक्रघरप्रभावः R. 16.55.-2 a sovereign, governor or ruler of a province; वृद्धानां भारतप्तानां स्त्रीणां चक्रधरस्य च Mb.13.162.38.-3 a village tumbler or juggler.-4 a snake; भवेच्चक्रधरो विष्णौ भुजङ्गे ग्रामजालिनि Viśvalochana.-धारा the periphery of a wheel.-नदी the Gaṇḍakī river.-नाभिः the nave of a wheel.-नामन् m.1 the ruddy goose (चक्रवाक).-2 a pyritic ore of iron.-नायकः 1 the leader of a troop.-2 a kind of perfume.-नेमिः f. the periphery or cir- cumference of a wheel; नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण Me.19.-पाणिः an epithet of Viṣṇu; Bg.11.49.-पादः, -पादकः 1 a carriage.-2 an elephant.-पालः 1 the governor of a province.-2 an officer in charge of a division of an army.-3 horizon.-4 a circle.-5 one who carries a discus.-फलम् a kind of discus.-बन्धुः, -बान्धवः the sun.-बालः, -डः, -वालः, -लम्, -डम् 1 a ring, circle.-2 a collection, group, multitude, mass; कैरव- चक्रवालम् Bh.2.74; प्रकटयसि कुमुच्चैरर्चिषां चक्रवालं Rati.4.16; Mv.6.4; Mu.3.21.; K.126,178.-3 horizon.(-लः) 1 a mythical range of mountains supposed to encircle the orb of the earth like a wall and to be the limit of light and darkness.-2 the ruddy goose.-बालधिः a dog.-भृत् m.1 one who holds a discus.-2 N. of Viṣṇu.-भेदिनी night.-भ्रमः, -भ्रमिः f. a lathe or grind- stone; आरोप्य चक्रभ्रमिमुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति R.6. 32; चक्रभ्रमीवद्धृतशरीरः Sāṅ. K.67.-भ्रान्तिः f. revolution of wheels; V.1.5.-मण्डलिन् m. a species of cobra.-मुखः a hog.-मुषलः a battle carried on with the dis- cus and club.-यानम् a wheel-carriage.-रदः a hog.-वर्तिन् m.1 an emperor, universal monarch, sovereign of the world, a ruler whose dominions extend as far as the ocean (आसमुद्रक्षितीश Ak.); पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि Ś.1.12; तव तन्वि कुचावेतौ नियतं चक्रवर्तिनौ । आसमुद्रक्षितीशो$पि भवान् यत्र करप्रदः ॥ Udb. (where there is a pun on the word चक्रवर्तिन्, the other meaning being 'resembling in shape the ruddy goose', 'round');-2 (hence) head, foremost; आपद्गतः किल महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदार- भावम् Bv.1.7; कवयस्तर्कयाञ्चक्रुरित्थं ते चक्रवर्तिनः Parṇal.5.38.-3 a kind of horse having one or three curls on the shoulder; स्कन्धपार्श्वे यदावर्त एको वा यदि वा त्रयः । चक्रवर्ती स विज्ञेयो वाजी भूपालमन्दिरे ॥ Śālihotra of Bhoj.-वर्मन् m. N. of a king of Kashmir; चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत Rāj. T.5.287.-वाकः 1 (-की f.) the ruddy goose; दूरी- भूते मयि सहचरे चक्रवाकीमिवैकाम् Me.83. ˚बन्धुः the sun.-2 a kind of horse, having white feet and white eyes; श्वेताभः श्वेतपादश्च तथा स्यात् श्वेतलोचनः । चक्रवाकः स विज्ञेयो राजार्हो वाजि सत्तमः ॥ Śālihotra of Bhoj.-वाटः 1 a limit, boundary.-2 a lamp-stand.-3 engaging in an action.-वातः a whirl- wind, hurricane; चक्रवातस्वरूपेण जहारासीनमर्भकम् Bhāg.1. 7.2.-वृद्धिः f.1. interest upon interest, compound interest; Ms.8.153,156.-2 wages for transporting goods in a carriage.-व्यूहः a circular array of troops.-संज्ञम् tin. (-ज्ञः) the ruddy goose.-साह्वयः the ruddy goose.-हस्तः an epithet of Viṣṇu.
Sanskrit-English dictionary. 2013.